Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वरवन्त्

स्वरवन्त् /svaravant/
1) звучащий
2) фон. ударяемый

Adj., m./n./f.

m.sg.du.pl.
Nom.svaravānsvaravantausvaravantaḥ
Gen.svaravataḥsvaravatoḥsvaravatām
Dat.svaravatesvaravadbhyāmsvaravadbhyaḥ
Instr.svaravatāsvaravadbhyāmsvaravadbhiḥ
Acc.svaravantamsvaravantausvaravataḥ
Abl.svaravataḥsvaravadbhyāmsvaravadbhyaḥ
Loc.svaravatisvaravatoḥsvaravatsu
Voc.svaravansvaravantausvaravantaḥ


f.sg.du.pl.
Nom.svaravatāsvaravatesvaravatāḥ
Gen.svaravatāyāḥsvaravatayoḥsvaravatānām
Dat.svaravatāyaisvaravatābhyāmsvaravatābhyaḥ
Instr.svaravatayāsvaravatābhyāmsvaravatābhiḥ
Acc.svaravatāmsvaravatesvaravatāḥ
Abl.svaravatāyāḥsvaravatābhyāmsvaravatābhyaḥ
Loc.svaravatāyāmsvaravatayoḥsvaravatāsu
Voc.svaravatesvaravatesvaravatāḥ


n.sg.du.pl.
Nom.svaravatsvaravantī, svaravatīsvaravanti
Gen.svaravataḥsvaravatoḥsvaravatām
Dat.svaravatesvaravadbhyāmsvaravadbhyaḥ
Instr.svaravatāsvaravadbhyāmsvaravadbhiḥ
Acc.svaravatsvaravantī, svaravatīsvaravanti
Abl.svaravataḥsvaravadbhyāmsvaravadbhyaḥ
Loc.svaravatisvaravatoḥsvaravatsu
Voc.svaravatsvaravantī, svaravatīsvaravanti





Monier-Williams Sanskrit-English Dictionary

  स्वरवत् [ svaravat ] [ svára-vat ] m. f. n. ( [ svára- ] ) having sound , sonorous , loud Lit. AitBr. Lit. Vait.

   having a melodious voice Lit. ŚBr.

   having an accent , accentuated Lit. ib.

   containing a vowel Lit. SaṃhUp.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,